B 528-12 Balipūjāvidhi

Manuscript culture infobox

Filmed in: B 528/12
Title: Balipūjāvidhi
Dimensions: 28.5 x 13.5 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/608
Remarks:


Reel No. B 528/12

Inventory No. 6282

Title Valipūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 13.5 cm

Binding Hole(s)

Folios 98

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/608

Manuscript Features

double exposure of 27v–28r, 45v–46r, 65v–66r

Excerpts

Beginning

❖ oṁ namaḥ śrīgaṇeśāyai namaḥ ||


śrīgurubhyo namaḥ ||


atha karmmavalilikhyate || || yajamānapuṣpabhājanayājake || adyādi || vākya ||

jayamānasvamānavagotre śrīśrījayabhūpatīndramallavarmmaṇa śrī 3 sveṣṭadevatāprītyarthaṃ

pākhāna(!)nirmite

prāsāsoparisuvarṇakalaśadvajāvalohanasidhāgnikādyāhutiyajñavarṣavarddhanakarmmavarlyārccana

pūjānimityarthaṃ ‥‥‥ | janaṃ samarppayāmi || (fol. 1v1–6)


End

namaḥ kujeśanāthāya namo namaḥ || || dakṣiṇācchāya || || mohaniko kāyāt skacchāya || || tvānakokā‥

|| ekāśakatyādi || ambapūrvvatyādi || śrīśrījujuyatāsvānataya || || vaiṣṇavivīṣṇumāyāca

daityadurggāntanāsinī || harī tsmām evarṇāṅgī garuḍoparisaṃsthitāṃ || śaṃkhacakragaruḍahastā

caturvvāhuvibhūṣitāḥ | ratnajvālāmahākrīḍānānāratnavibhūkhitāṃ | harīpuṣpaṃ ca gaṃdhañ ca

sadāharitadhāritāṃ | svarggamatya(!) ca pātālasthitirūpeṇa saṃsthitāḥ || (fol. 98r5–98v)


Colophon

iti karmmavali || valithāyathāyacchāya || śubha || || ❁ || || (fol. 98v3–4)

Microfilm Details

Reel No. B 528/12

Date of Filming 12-09-1973

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-12-2011

Bibliography